Declension table of ?aśitaṅgavīna

Deva

MasculineSingularDualPlural
Nominativeaśitaṅgavīnaḥ aśitaṅgavīnau aśitaṅgavīnāḥ
Vocativeaśitaṅgavīna aśitaṅgavīnau aśitaṅgavīnāḥ
Accusativeaśitaṅgavīnam aśitaṅgavīnau aśitaṅgavīnān
Instrumentalaśitaṅgavīnena aśitaṅgavīnābhyām aśitaṅgavīnaiḥ aśitaṅgavīnebhiḥ
Dativeaśitaṅgavīnāya aśitaṅgavīnābhyām aśitaṅgavīnebhyaḥ
Ablativeaśitaṅgavīnāt aśitaṅgavīnābhyām aśitaṅgavīnebhyaḥ
Genitiveaśitaṅgavīnasya aśitaṅgavīnayoḥ aśitaṅgavīnānām
Locativeaśitaṅgavīne aśitaṅgavīnayoḥ aśitaṅgavīneṣu

Compound aśitaṅgavīna -

Adverb -aśitaṅgavīnam -aśitaṅgavīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria