Declension table of aśita

Deva

MasculineSingularDualPlural
Nominativeaśitaḥ aśitau aśitāḥ
Vocativeaśita aśitau aśitāḥ
Accusativeaśitam aśitau aśitān
Instrumentalaśitena aśitābhyām aśitaiḥ aśitebhiḥ
Dativeaśitāya aśitābhyām aśitebhyaḥ
Ablativeaśitāt aśitābhyām aśitebhyaḥ
Genitiveaśitasya aśitayoḥ aśitānām
Locativeaśite aśitayoḥ aśiteṣu

Compound aśita -

Adverb -aśitam -aśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria