Declension table of ?aśiraḥsnāna

Deva

NeuterSingularDualPlural
Nominativeaśiraḥsnānam aśiraḥsnāne aśiraḥsnānāni
Vocativeaśiraḥsnāna aśiraḥsnāne aśiraḥsnānāni
Accusativeaśiraḥsnānam aśiraḥsnāne aśiraḥsnānāni
Instrumentalaśiraḥsnānena aśiraḥsnānābhyām aśiraḥsnānaiḥ
Dativeaśiraḥsnānāya aśiraḥsnānābhyām aśiraḥsnānebhyaḥ
Ablativeaśiraḥsnānāt aśiraḥsnānābhyām aśiraḥsnānebhyaḥ
Genitiveaśiraḥsnānasya aśiraḥsnānayoḥ aśiraḥsnānānām
Locativeaśiraḥsnāne aśiraḥsnānayoḥ aśiraḥsnāneṣu

Compound aśiraḥsnāna -

Adverb -aśiraḥsnānam -aśiraḥsnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria