Declension table of ?aśira

Deva

NeuterSingularDualPlural
Nominativeaśiram aśire aśirāṇi
Vocativeaśira aśire aśirāṇi
Accusativeaśiram aśire aśirāṇi
Instrumentalaśireṇa aśirābhyām aśiraiḥ
Dativeaśirāya aśirābhyām aśirebhyaḥ
Ablativeaśirāt aśirābhyām aśirebhyaḥ
Genitiveaśirasya aśirayoḥ aśirāṇām
Locativeaśire aśirayoḥ aśireṣu

Compound aśira -

Adverb -aśiram -aśirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria