Declension table of ?aśipadā

Deva

FeminineSingularDualPlural
Nominativeaśipadā aśipade aśipadāḥ
Vocativeaśipade aśipade aśipadāḥ
Accusativeaśipadām aśipade aśipadāḥ
Instrumentalaśipadayā aśipadābhyām aśipadābhiḥ
Dativeaśipadāyai aśipadābhyām aśipadābhyaḥ
Ablativeaśipadāyāḥ aśipadābhyām aśipadābhyaḥ
Genitiveaśipadāyāḥ aśipadayoḥ aśipadānām
Locativeaśipadāyām aśipadayoḥ aśipadāsu

Adverb -aśipadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria