Declension table of ?aśimida

Deva

NeuterSingularDualPlural
Nominativeaśimidam aśimide aśimidāni
Vocativeaśimida aśimide aśimidāni
Accusativeaśimidam aśimide aśimidāni
Instrumentalaśimidena aśimidābhyām aśimidaiḥ
Dativeaśimidāya aśimidābhyām aśimidebhyaḥ
Ablativeaśimidāt aśimidābhyām aśimidebhyaḥ
Genitiveaśimidasya aśimidayoḥ aśimidānām
Locativeaśimide aśimidayoḥ aśimideṣu

Compound aśimida -

Adverb -aśimidam -aśimidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria