Declension table of ?aśikha

Deva

MasculineSingularDualPlural
Nominativeaśikhaḥ aśikhau aśikhāḥ
Vocativeaśikha aśikhau aśikhāḥ
Accusativeaśikham aśikhau aśikhān
Instrumentalaśikhena aśikhābhyām aśikhaiḥ aśikhebhiḥ
Dativeaśikhāya aśikhābhyām aśikhebhyaḥ
Ablativeaśikhāt aśikhābhyām aśikhebhyaḥ
Genitiveaśikhasya aśikhayoḥ aśikhānām
Locativeaśikhe aśikhayoḥ aśikheṣu

Compound aśikha -

Adverb -aśikham -aśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria