Declension table of ?aśikṣitā

Deva

FeminineSingularDualPlural
Nominativeaśikṣitā aśikṣite aśikṣitāḥ
Vocativeaśikṣite aśikṣite aśikṣitāḥ
Accusativeaśikṣitām aśikṣite aśikṣitāḥ
Instrumentalaśikṣitayā aśikṣitābhyām aśikṣitābhiḥ
Dativeaśikṣitāyai aśikṣitābhyām aśikṣitābhyaḥ
Ablativeaśikṣitāyāḥ aśikṣitābhyām aśikṣitābhyaḥ
Genitiveaśikṣitāyāḥ aśikṣitayoḥ aśikṣitānām
Locativeaśikṣitāyām aśikṣitayoḥ aśikṣitāsu

Adverb -aśikṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria