Declension table of ?aśikṣita

Deva

MasculineSingularDualPlural
Nominativeaśikṣitaḥ aśikṣitau aśikṣitāḥ
Vocativeaśikṣita aśikṣitau aśikṣitāḥ
Accusativeaśikṣitam aśikṣitau aśikṣitān
Instrumentalaśikṣitena aśikṣitābhyām aśikṣitaiḥ aśikṣitebhiḥ
Dativeaśikṣitāya aśikṣitābhyām aśikṣitebhyaḥ
Ablativeaśikṣitāt aśikṣitābhyām aśikṣitebhyaḥ
Genitiveaśikṣitasya aśikṣitayoḥ aśikṣitānām
Locativeaśikṣite aśikṣitayoḥ aśikṣiteṣu

Compound aśikṣita -

Adverb -aśikṣitam -aśikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria