Declension table of ?aśītyakṣaratva

Deva

NeuterSingularDualPlural
Nominativeaśītyakṣaratvam aśītyakṣaratve aśītyakṣaratvāni
Vocativeaśītyakṣaratva aśītyakṣaratve aśītyakṣaratvāni
Accusativeaśītyakṣaratvam aśītyakṣaratve aśītyakṣaratvāni
Instrumentalaśītyakṣaratvena aśītyakṣaratvābhyām aśītyakṣaratvaiḥ
Dativeaśītyakṣaratvāya aśītyakṣaratvābhyām aśītyakṣaratvebhyaḥ
Ablativeaśītyakṣaratvāt aśītyakṣaratvābhyām aśītyakṣaratvebhyaḥ
Genitiveaśītyakṣaratvasya aśītyakṣaratvayoḥ aśītyakṣaratvānām
Locativeaśītyakṣaratve aśītyakṣaratvayoḥ aśītyakṣaratveṣu

Compound aśītyakṣaratva -

Adverb -aśītyakṣaratvam -aśītyakṣaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria