Declension table of ?aśītyakṣarā

Deva

FeminineSingularDualPlural
Nominativeaśītyakṣarā aśītyakṣare aśītyakṣarāḥ
Vocativeaśītyakṣare aśītyakṣare aśītyakṣarāḥ
Accusativeaśītyakṣarām aśītyakṣare aśītyakṣarāḥ
Instrumentalaśītyakṣarayā aśītyakṣarābhyām aśītyakṣarābhiḥ
Dativeaśītyakṣarāyai aśītyakṣarābhyām aśītyakṣarābhyaḥ
Ablativeaśītyakṣarāyāḥ aśītyakṣarābhyām aśītyakṣarābhyaḥ
Genitiveaśītyakṣarāyāḥ aśītyakṣarayoḥ aśītyakṣarāṇām
Locativeaśītyakṣarāyām aśītyakṣarayoḥ aśītyakṣarāsu

Adverb -aśītyakṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria