Declension table of ?aśītyakṣara

Deva

NeuterSingularDualPlural
Nominativeaśītyakṣaram aśītyakṣare aśītyakṣarāṇi
Vocativeaśītyakṣara aśītyakṣare aśītyakṣarāṇi
Accusativeaśītyakṣaram aśītyakṣare aśītyakṣarāṇi
Instrumentalaśītyakṣareṇa aśītyakṣarābhyām aśītyakṣaraiḥ
Dativeaśītyakṣarāya aśītyakṣarābhyām aśītyakṣarebhyaḥ
Ablativeaśītyakṣarāt aśītyakṣarābhyām aśītyakṣarebhyaḥ
Genitiveaśītyakṣarasya aśītyakṣarayoḥ aśītyakṣarāṇām
Locativeaśītyakṣare aśītyakṣarayoḥ aśītyakṣareṣu

Compound aśītyakṣara -

Adverb -aśītyakṣaram -aśītyakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria