Declension table of ?aśītyakṣara

Deva

MasculineSingularDualPlural
Nominativeaśītyakṣaraḥ aśītyakṣarau aśītyakṣarāḥ
Vocativeaśītyakṣara aśītyakṣarau aśītyakṣarāḥ
Accusativeaśītyakṣaram aśītyakṣarau aśītyakṣarān
Instrumentalaśītyakṣareṇa aśītyakṣarābhyām aśītyakṣaraiḥ aśītyakṣarebhiḥ
Dativeaśītyakṣarāya aśītyakṣarābhyām aśītyakṣarebhyaḥ
Ablativeaśītyakṣarāt aśītyakṣarābhyām aśītyakṣarebhyaḥ
Genitiveaśītyakṣarasya aśītyakṣarayoḥ aśītyakṣarāṇām
Locativeaśītyakṣare aśītyakṣarayoḥ aśītyakṣareṣu

Compound aśītyakṣara -

Adverb -aśītyakṣaram -aśītyakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria