Declension table of aśītitama

Deva

MasculineSingularDualPlural
Nominativeaśītitamaḥ aśītitamau aśītitamāḥ
Vocativeaśītitama aśītitamau aśītitamāḥ
Accusativeaśītitamam aśītitamau aśītitamān
Instrumentalaśītitamena aśītitamābhyām aśītitamaiḥ aśītitamebhiḥ
Dativeaśītitamāya aśītitamābhyām aśītitamebhyaḥ
Ablativeaśītitamāt aśītitamābhyām aśītitamebhyaḥ
Genitiveaśītitamasya aśītitamayoḥ aśītitamānām
Locativeaśītitame aśītitamayoḥ aśītitameṣu

Compound aśītitama -

Adverb -aśītitamam -aśītitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria