Declension table of ?aśītikāvarā

Deva

FeminineSingularDualPlural
Nominativeaśītikāvarā aśītikāvare aśītikāvarāḥ
Vocativeaśītikāvare aśītikāvare aśītikāvarāḥ
Accusativeaśītikāvarām aśītikāvare aśītikāvarāḥ
Instrumentalaśītikāvarayā aśītikāvarābhyām aśītikāvarābhiḥ
Dativeaśītikāvarāyai aśītikāvarābhyām aśītikāvarābhyaḥ
Ablativeaśītikāvarāyāḥ aśītikāvarābhyām aśītikāvarābhyaḥ
Genitiveaśītikāvarāyāḥ aśītikāvarayoḥ aśītikāvarāṇām
Locativeaśītikāvarāyām aśītikāvarayoḥ aśītikāvarāsu

Adverb -aśītikāvaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria