Declension table of ?aśītikāvara

Deva

NeuterSingularDualPlural
Nominativeaśītikāvaram aśītikāvare aśītikāvarāṇi
Vocativeaśītikāvara aśītikāvare aśītikāvarāṇi
Accusativeaśītikāvaram aśītikāvare aśītikāvarāṇi
Instrumentalaśītikāvareṇa aśītikāvarābhyām aśītikāvaraiḥ
Dativeaśītikāvarāya aśītikāvarābhyām aśītikāvarebhyaḥ
Ablativeaśītikāvarāt aśītikāvarābhyām aśītikāvarebhyaḥ
Genitiveaśītikāvarasya aśītikāvarayoḥ aśītikāvarāṇām
Locativeaśītikāvare aśītikāvarayoḥ aśītikāvareṣu

Compound aśītikāvara -

Adverb -aśītikāvaram -aśītikāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria