Declension table of ?aśītikāvara

Deva

MasculineSingularDualPlural
Nominativeaśītikāvaraḥ aśītikāvarau aśītikāvarāḥ
Vocativeaśītikāvara aśītikāvarau aśītikāvarāḥ
Accusativeaśītikāvaram aśītikāvarau aśītikāvarān
Instrumentalaśītikāvareṇa aśītikāvarābhyām aśītikāvaraiḥ aśītikāvarebhiḥ
Dativeaśītikāvarāya aśītikāvarābhyām aśītikāvarebhyaḥ
Ablativeaśītikāvarāt aśītikāvarābhyām aśītikāvarebhyaḥ
Genitiveaśītikāvarasya aśītikāvarayoḥ aśītikāvarāṇām
Locativeaśītikāvare aśītikāvarayoḥ aśītikāvareṣu

Compound aśītikāvara -

Adverb -aśītikāvaram -aśītikāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria