Declension table of ?aśītīṣṭakā

Deva

FeminineSingularDualPlural
Nominativeaśītīṣṭakā aśītīṣṭake aśītīṣṭakāḥ
Vocativeaśītīṣṭake aśītīṣṭake aśītīṣṭakāḥ
Accusativeaśītīṣṭakām aśītīṣṭake aśītīṣṭakāḥ
Instrumentalaśītīṣṭakayā aśītīṣṭakābhyām aśītīṣṭakābhiḥ
Dativeaśītīṣṭakāyai aśītīṣṭakābhyām aśītīṣṭakābhyaḥ
Ablativeaśītīṣṭakāyāḥ aśītīṣṭakābhyām aśītīṣṭakābhyaḥ
Genitiveaśītīṣṭakāyāḥ aśītīṣṭakayoḥ aśītīṣṭakānām
Locativeaśītīṣṭakāyām aśītīṣṭakayoḥ aśītīṣṭakāsu

Adverb -aśītīṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria