Declension table of ?aśītīṣṭaka

Deva

NeuterSingularDualPlural
Nominativeaśītīṣṭakam aśītīṣṭake aśītīṣṭakāni
Vocativeaśītīṣṭaka aśītīṣṭake aśītīṣṭakāni
Accusativeaśītīṣṭakam aśītīṣṭake aśītīṣṭakāni
Instrumentalaśītīṣṭakena aśītīṣṭakābhyām aśītīṣṭakaiḥ
Dativeaśītīṣṭakāya aśītīṣṭakābhyām aśītīṣṭakebhyaḥ
Ablativeaśītīṣṭakāt aśītīṣṭakābhyām aśītīṣṭakebhyaḥ
Genitiveaśītīṣṭakasya aśītīṣṭakayoḥ aśītīṣṭakānām
Locativeaśītīṣṭake aśītīṣṭakayoḥ aśītīṣṭakeṣu

Compound aśītīṣṭaka -

Adverb -aśītīṣṭakam -aśītīṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria