Declension table of ?aśītibhāga

Deva

MasculineSingularDualPlural
Nominativeaśītibhāgaḥ aśītibhāgau aśītibhāgāḥ
Vocativeaśītibhāga aśītibhāgau aśītibhāgāḥ
Accusativeaśītibhāgam aśītibhāgau aśītibhāgān
Instrumentalaśītibhāgena aśītibhāgābhyām aśītibhāgaiḥ aśītibhāgebhiḥ
Dativeaśītibhāgāya aśītibhāgābhyām aśītibhāgebhyaḥ
Ablativeaśītibhāgāt aśītibhāgābhyām aśītibhāgebhyaḥ
Genitiveaśītibhāgasya aśītibhāgayoḥ aśītibhāgānām
Locativeaśītibhāge aśītibhāgayoḥ aśītibhāgeṣu

Compound aśītibhāga -

Adverb -aśītibhāgam -aśītibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria