Declension table of ?aśītatanu_ā

Deva

FeminineSingularDualPlural
Nominativeaśītatanu_ā aśītatanu_e aśītatanu_āḥ
Vocativeaśītatanu_e aśītatanu_e aśītatanu_āḥ
Accusativeaśītatanu_ām aśītatanu_e aśītatanu_āḥ
Instrumentalaśītatanu_ayā aśītatanu_ābhyām aśītatanu_ābhiḥ
Dativeaśītatanu_āyai aśītatanu_ābhyām aśītatanu_ābhyaḥ
Ablativeaśītatanu_āyāḥ aśītatanu_ābhyām aśītatanu_ābhyaḥ
Genitiveaśītatanu_āyāḥ aśītatanu_ayoḥ aśītatanu_ānām
Locativeaśītatanu_āyām aśītatanu_ayoḥ aśītatanu_āsu

Adverb -aśītatanu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria