Declension table of ?aśītatanu

Deva

MasculineSingularDualPlural
Nominativeaśītatanuḥ aśītatanū aśītatanavaḥ
Vocativeaśītatano aśītatanū aśītatanavaḥ
Accusativeaśītatanum aśītatanū aśītatanūn
Instrumentalaśītatanunā aśītatanubhyām aśītatanubhiḥ
Dativeaśītatanave aśītatanubhyām aśītatanubhyaḥ
Ablativeaśītatanoḥ aśītatanubhyām aśītatanubhyaḥ
Genitiveaśītatanoḥ aśītatanvoḥ aśītatanūnām
Locativeaśītatanau aśītatanvoḥ aśītatanuṣu

Compound aśītatanu -

Adverb -aśītatanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria