Declension table of ?aśītama

Deva

NeuterSingularDualPlural
Nominativeaśītamam aśītame aśītamāni
Vocativeaśītama aśītame aśītamāni
Accusativeaśītamam aśītame aśītamāni
Instrumentalaśītamena aśītamābhyām aśītamaiḥ
Dativeaśītamāya aśītamābhyām aśītamebhyaḥ
Ablativeaśītamāt aśītamābhyām aśītamebhyaḥ
Genitiveaśītamasya aśītamayoḥ aśītamānām
Locativeaśītame aśītamayoḥ aśītameṣu

Compound aśītama -

Adverb -aśītamam -aśītamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria