Declension table of aśīta

Deva

MasculineSingularDualPlural
Nominativeaśītaḥ aśītau aśītāḥ
Vocativeaśīta aśītau aśītāḥ
Accusativeaśītam aśītau aśītān
Instrumentalaśītena aśītābhyām aśītaiḥ aśītebhiḥ
Dativeaśītāya aśītābhyām aśītebhyaḥ
Ablativeaśītāt aśītābhyām aśītebhyaḥ
Genitiveaśītasya aśītayoḥ aśītānām
Locativeaśīte aśītayoḥ aśīteṣu

Compound aśīta -

Adverb -aśītam -aśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria