Declension table of ?aśīrya

Deva

MasculineSingularDualPlural
Nominativeaśīryaḥ aśīryau aśīryāḥ
Vocativeaśīrya aśīryau aśīryāḥ
Accusativeaśīryam aśīryau aśīryān
Instrumentalaśīryeṇa aśīryābhyām aśīryaiḥ aśīryebhiḥ
Dativeaśīryāya aśīryābhyām aśīryebhyaḥ
Ablativeaśīryāt aśīryābhyām aśīryebhyaḥ
Genitiveaśīryasya aśīryayoḥ aśīryāṇām
Locativeaśīrye aśīryayoḥ aśīryeṣu

Compound aśīrya -

Adverb -aśīryam -aśīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria