Declension table of ?aśīrtatanu

Deva

MasculineSingularDualPlural
Nominativeaśīrtatanuḥ aśīrtatanū aśīrtatanavaḥ
Vocativeaśīrtatano aśīrtatanū aśīrtatanavaḥ
Accusativeaśīrtatanum aśīrtatanū aśīrtatanūn
Instrumentalaśīrtatanunā aśīrtatanubhyām aśīrtatanubhiḥ
Dativeaśīrtatanave aśīrtatanubhyām aśīrtatanubhyaḥ
Ablativeaśīrtatanoḥ aśīrtatanubhyām aśīrtatanubhyaḥ
Genitiveaśīrtatanoḥ aśīrtatanvoḥ aśīrtatanūnām
Locativeaśīrtatanau aśīrtatanvoḥ aśīrtatanuṣu

Compound aśīrtatanu -

Adverb -aśīrtatanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria