Declension table of ?aśīrṣikā

Deva

FeminineSingularDualPlural
Nominativeaśīrṣikā aśīrṣike aśīrṣikāḥ
Vocativeaśīrṣike aśīrṣike aśīrṣikāḥ
Accusativeaśīrṣikām aśīrṣike aśīrṣikāḥ
Instrumentalaśīrṣikayā aśīrṣikābhyām aśīrṣikābhiḥ
Dativeaśīrṣikāyai aśīrṣikābhyām aśīrṣikābhyaḥ
Ablativeaśīrṣikāyāḥ aśīrṣikābhyām aśīrṣikābhyaḥ
Genitiveaśīrṣikāyāḥ aśīrṣikayoḥ aśīrṣikāṇām
Locativeaśīrṣikāyām aśīrṣikayoḥ aśīrṣikāsu

Adverb -aśīrṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria