Declension table of ?aśīrṣika

Deva

NeuterSingularDualPlural
Nominativeaśīrṣikam aśīrṣike aśīrṣikāṇi
Vocativeaśīrṣika aśīrṣike aśīrṣikāṇi
Accusativeaśīrṣikam aśīrṣike aśīrṣikāṇi
Instrumentalaśīrṣikeṇa aśīrṣikābhyām aśīrṣikaiḥ
Dativeaśīrṣikāya aśīrṣikābhyām aśīrṣikebhyaḥ
Ablativeaśīrṣikāt aśīrṣikābhyām aśīrṣikebhyaḥ
Genitiveaśīrṣikasya aśīrṣikayoḥ aśīrṣikāṇām
Locativeaśīrṣike aśīrṣikayoḥ aśīrṣikeṣu

Compound aśīrṣika -

Adverb -aśīrṣikam -aśīrṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria