Declension table of ?aśīrṣika

Deva

MasculineSingularDualPlural
Nominativeaśīrṣikaḥ aśīrṣikau aśīrṣikāḥ
Vocativeaśīrṣika aśīrṣikau aśīrṣikāḥ
Accusativeaśīrṣikam aśīrṣikau aśīrṣikān
Instrumentalaśīrṣikeṇa aśīrṣikābhyām aśīrṣikaiḥ aśīrṣikebhiḥ
Dativeaśīrṣikāya aśīrṣikābhyām aśīrṣikebhyaḥ
Ablativeaśīrṣikāt aśīrṣikābhyām aśīrṣikebhyaḥ
Genitiveaśīrṣikasya aśīrṣikayoḥ aśīrṣikāṇām
Locativeaśīrṣike aśīrṣikayoḥ aśīrṣikeṣu

Compound aśīrṣika -

Adverb -aśīrṣikam -aśīrṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria