Declension table of ?aśīrṣan

Deva

MasculineSingularDualPlural
Nominativeaśīrṣā aśīrṣāṇau aśīrṣāṇaḥ
Vocativeaśīrṣan aśīrṣāṇau aśīrṣāṇaḥ
Accusativeaśīrṣāṇam aśīrṣāṇau aśīrṣṇaḥ
Instrumentalaśīrṣṇā aśīrṣabhyām aśīrṣabhiḥ
Dativeaśīrṣṇe aśīrṣabhyām aśīrṣabhyaḥ
Ablativeaśīrṣṇaḥ aśīrṣabhyām aśīrṣabhyaḥ
Genitiveaśīrṣṇaḥ aśīrṣṇoḥ aśīrṣṇām
Locativeaśīrṣṇi aśīrṣaṇi aśīrṣṇoḥ aśīrṣasu

Compound aśīrṣa -

Adverb -aśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria