Declension table of ?aśīrṣakā

Deva

FeminineSingularDualPlural
Nominativeaśīrṣakā aśīrṣake aśīrṣakāḥ
Vocativeaśīrṣake aśīrṣake aśīrṣakāḥ
Accusativeaśīrṣakām aśīrṣake aśīrṣakāḥ
Instrumentalaśīrṣakayā aśīrṣakābhyām aśīrṣakābhiḥ
Dativeaśīrṣakāyai aśīrṣakābhyām aśīrṣakābhyaḥ
Ablativeaśīrṣakāyāḥ aśīrṣakābhyām aśīrṣakābhyaḥ
Genitiveaśīrṣakāyāḥ aśīrṣakayoḥ aśīrṣakāṇām
Locativeaśīrṣakāyām aśīrṣakayoḥ aśīrṣakāsu

Adverb -aśīrṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria