Declension table of ?aśīrṣaka

Deva

NeuterSingularDualPlural
Nominativeaśīrṣakam aśīrṣake aśīrṣakāṇi
Vocativeaśīrṣaka aśīrṣake aśīrṣakāṇi
Accusativeaśīrṣakam aśīrṣake aśīrṣakāṇi
Instrumentalaśīrṣakeṇa aśīrṣakābhyām aśīrṣakaiḥ
Dativeaśīrṣakāya aśīrṣakābhyām aśīrṣakebhyaḥ
Ablativeaśīrṣakāt aśīrṣakābhyām aśīrṣakebhyaḥ
Genitiveaśīrṣakasya aśīrṣakayoḥ aśīrṣakāṇām
Locativeaśīrṣake aśīrṣakayoḥ aśīrṣakeṣu

Compound aśīrṣaka -

Adverb -aśīrṣakam -aśīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria