Declension table of ?aśīrṣaka

Deva

MasculineSingularDualPlural
Nominativeaśīrṣakaḥ aśīrṣakau aśīrṣakāḥ
Vocativeaśīrṣaka aśīrṣakau aśīrṣakāḥ
Accusativeaśīrṣakam aśīrṣakau aśīrṣakān
Instrumentalaśīrṣakeṇa aśīrṣakābhyām aśīrṣakaiḥ aśīrṣakebhiḥ
Dativeaśīrṣakāya aśīrṣakābhyām aśīrṣakebhyaḥ
Ablativeaśīrṣakāt aśīrṣakābhyām aśīrṣakebhyaḥ
Genitiveaśīrṣakasya aśīrṣakayoḥ aśīrṣakāṇām
Locativeaśīrṣake aśīrṣakayoḥ aśīrṣakeṣu

Compound aśīrṣaka -

Adverb -aśīrṣakam -aśīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria