Declension table of ?aśīrṣaṇā

Deva

FeminineSingularDualPlural
Nominativeaśīrṣaṇā aśīrṣaṇe aśīrṣaṇāḥ
Vocativeaśīrṣaṇe aśīrṣaṇe aśīrṣaṇāḥ
Accusativeaśīrṣaṇām aśīrṣaṇe aśīrṣaṇāḥ
Instrumentalaśīrṣaṇayā aśīrṣaṇābhyām aśīrṣaṇābhiḥ
Dativeaśīrṣaṇāyai aśīrṣaṇābhyām aśīrṣaṇābhyaḥ
Ablativeaśīrṣaṇāyāḥ aśīrṣaṇābhyām aśīrṣaṇābhyaḥ
Genitiveaśīrṣaṇāyāḥ aśīrṣaṇayoḥ aśīrṣaṇānām
Locativeaśīrṣaṇāyām aśīrṣaṇayoḥ aśīrṣaṇāsu

Adverb -aśīrṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria