Declension table of ?aśīrṇa

Deva

NeuterSingularDualPlural
Nominativeaśīrṇam aśīrṇe aśīrṇāni
Vocativeaśīrṇa aśīrṇe aśīrṇāni
Accusativeaśīrṇam aśīrṇe aśīrṇāni
Instrumentalaśīrṇena aśīrṇābhyām aśīrṇaiḥ
Dativeaśīrṇāya aśīrṇābhyām aśīrṇebhyaḥ
Ablativeaśīrṇāt aśīrṇābhyām aśīrṇebhyaḥ
Genitiveaśīrṇasya aśīrṇayoḥ aśīrṇānām
Locativeaśīrṇe aśīrṇayoḥ aśīrṇeṣu

Compound aśīrṇa -

Adverb -aśīrṇam -aśīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria