Declension table of ?aśiṣyavṛtti_ā

Deva

FeminineSingularDualPlural
Nominativeaśiṣyavṛtti_ā aśiṣyavṛtti_e aśiṣyavṛtti_āḥ
Vocativeaśiṣyavṛtti_e aśiṣyavṛtti_e aśiṣyavṛtti_āḥ
Accusativeaśiṣyavṛtti_ām aśiṣyavṛtti_e aśiṣyavṛtti_āḥ
Instrumentalaśiṣyavṛtti_ayā aśiṣyavṛtti_ābhyām aśiṣyavṛtti_ābhiḥ
Dativeaśiṣyavṛtti_āyai aśiṣyavṛtti_ābhyām aśiṣyavṛtti_ābhyaḥ
Ablativeaśiṣyavṛtti_āyāḥ aśiṣyavṛtti_ābhyām aśiṣyavṛtti_ābhyaḥ
Genitiveaśiṣyavṛtti_āyāḥ aśiṣyavṛtti_ayoḥ aśiṣyavṛtti_ānām
Locativeaśiṣyavṛtti_āyām aśiṣyavṛtti_ayoḥ aśiṣyavṛtti_āsu

Adverb -aśiṣyavṛtti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria