Declension table of ?aśiṣyavṛtti

Deva

NeuterSingularDualPlural
Nominativeaśiṣyavṛtti aśiṣyavṛttinī aśiṣyavṛttīni
Vocativeaśiṣyavṛtti aśiṣyavṛttinī aśiṣyavṛttīni
Accusativeaśiṣyavṛtti aśiṣyavṛttinī aśiṣyavṛttīni
Instrumentalaśiṣyavṛttinā aśiṣyavṛttibhyām aśiṣyavṛttibhiḥ
Dativeaśiṣyavṛttine aśiṣyavṛttibhyām aśiṣyavṛttibhyaḥ
Ablativeaśiṣyavṛttinaḥ aśiṣyavṛttibhyām aśiṣyavṛttibhyaḥ
Genitiveaśiṣyavṛttinaḥ aśiṣyavṛttinoḥ aśiṣyavṛttīnām
Locativeaśiṣyavṛttini aśiṣyavṛttinoḥ aśiṣyavṛttiṣu

Compound aśiṣyavṛtti -

Adverb -aśiṣyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria