Declension table of ?aśiṣyavṛtti

Deva

MasculineSingularDualPlural
Nominativeaśiṣyavṛttiḥ aśiṣyavṛttī aśiṣyavṛttayaḥ
Vocativeaśiṣyavṛtte aśiṣyavṛttī aśiṣyavṛttayaḥ
Accusativeaśiṣyavṛttim aśiṣyavṛttī aśiṣyavṛttīn
Instrumentalaśiṣyavṛttinā aśiṣyavṛttibhyām aśiṣyavṛttibhiḥ
Dativeaśiṣyavṛttaye aśiṣyavṛttibhyām aśiṣyavṛttibhyaḥ
Ablativeaśiṣyavṛtteḥ aśiṣyavṛttibhyām aśiṣyavṛttibhyaḥ
Genitiveaśiṣyavṛtteḥ aśiṣyavṛttyoḥ aśiṣyavṛttīnām
Locativeaśiṣyavṛttau aśiṣyavṛttyoḥ aśiṣyavṛttiṣu

Compound aśiṣyavṛtti -

Adverb -aśiṣyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria