Declension table of ?aśiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeaśiṣṭhā aśiṣṭhe aśiṣṭhāḥ
Vocativeaśiṣṭhe aśiṣṭhe aśiṣṭhāḥ
Accusativeaśiṣṭhām aśiṣṭhe aśiṣṭhāḥ
Instrumentalaśiṣṭhayā aśiṣṭhābhyām aśiṣṭhābhiḥ
Dativeaśiṣṭhāyai aśiṣṭhābhyām aśiṣṭhābhyaḥ
Ablativeaśiṣṭhāyāḥ aśiṣṭhābhyām aśiṣṭhābhyaḥ
Genitiveaśiṣṭhāyāḥ aśiṣṭhayoḥ aśiṣṭhānām
Locativeaśiṣṭhāyām aśiṣṭhayoḥ aśiṣṭhāsu

Adverb -aśiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria