Declension table of ?aśiṣṭha

Deva

NeuterSingularDualPlural
Nominativeaśiṣṭham aśiṣṭhe aśiṣṭhāni
Vocativeaśiṣṭha aśiṣṭhe aśiṣṭhāni
Accusativeaśiṣṭham aśiṣṭhe aśiṣṭhāni
Instrumentalaśiṣṭhena aśiṣṭhābhyām aśiṣṭhaiḥ
Dativeaśiṣṭhāya aśiṣṭhābhyām aśiṣṭhebhyaḥ
Ablativeaśiṣṭhāt aśiṣṭhābhyām aśiṣṭhebhyaḥ
Genitiveaśiṣṭhasya aśiṣṭhayoḥ aśiṣṭhānām
Locativeaśiṣṭhe aśiṣṭhayoḥ aśiṣṭheṣu

Compound aśiṣṭha -

Adverb -aśiṣṭham -aśiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria