Declension table of ?aśiṣṭha

Deva

MasculineSingularDualPlural
Nominativeaśiṣṭhaḥ aśiṣṭhau aśiṣṭhāḥ
Vocativeaśiṣṭha aśiṣṭhau aśiṣṭhāḥ
Accusativeaśiṣṭham aśiṣṭhau aśiṣṭhān
Instrumentalaśiṣṭhena aśiṣṭhābhyām aśiṣṭhaiḥ aśiṣṭhebhiḥ
Dativeaśiṣṭhāya aśiṣṭhābhyām aśiṣṭhebhyaḥ
Ablativeaśiṣṭhāt aśiṣṭhābhyām aśiṣṭhebhyaḥ
Genitiveaśiṣṭhasya aśiṣṭhayoḥ aśiṣṭhānām
Locativeaśiṣṭhe aśiṣṭhayoḥ aśiṣṭheṣu

Compound aśiṣṭha -

Adverb -aśiṣṭham -aśiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria