Declension table of ?aśiṣṭatva

Deva

NeuterSingularDualPlural
Nominativeaśiṣṭatvam aśiṣṭatve aśiṣṭatvāni
Vocativeaśiṣṭatva aśiṣṭatve aśiṣṭatvāni
Accusativeaśiṣṭatvam aśiṣṭatve aśiṣṭatvāni
Instrumentalaśiṣṭatvena aśiṣṭatvābhyām aśiṣṭatvaiḥ
Dativeaśiṣṭatvāya aśiṣṭatvābhyām aśiṣṭatvebhyaḥ
Ablativeaśiṣṭatvāt aśiṣṭatvābhyām aśiṣṭatvebhyaḥ
Genitiveaśiṣṭatvasya aśiṣṭatvayoḥ aśiṣṭatvānām
Locativeaśiṣṭatve aśiṣṭatvayoḥ aśiṣṭatveṣu

Compound aśiṣṭatva -

Adverb -aśiṣṭatvam -aśiṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria