Declension table of ?aśiṣṭatā

Deva

FeminineSingularDualPlural
Nominativeaśiṣṭatā aśiṣṭate aśiṣṭatāḥ
Vocativeaśiṣṭate aśiṣṭate aśiṣṭatāḥ
Accusativeaśiṣṭatām aśiṣṭate aśiṣṭatāḥ
Instrumentalaśiṣṭatayā aśiṣṭatābhyām aśiṣṭatābhiḥ
Dativeaśiṣṭatāyai aśiṣṭatābhyām aśiṣṭatābhyaḥ
Ablativeaśiṣṭatāyāḥ aśiṣṭatābhyām aśiṣṭatābhyaḥ
Genitiveaśiṣṭatāyāḥ aśiṣṭatayoḥ aśiṣṭatānām
Locativeaśiṣṭatāyām aśiṣṭatayoḥ aśiṣṭatāsu

Adverb -aśiṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria