Declension table of ?aśiṣṭā

Deva

FeminineSingularDualPlural
Nominativeaśiṣṭā aśiṣṭe aśiṣṭāḥ
Vocativeaśiṣṭe aśiṣṭe aśiṣṭāḥ
Accusativeaśiṣṭām aśiṣṭe aśiṣṭāḥ
Instrumentalaśiṣṭayā aśiṣṭābhyām aśiṣṭābhiḥ
Dativeaśiṣṭāyai aśiṣṭābhyām aśiṣṭābhyaḥ
Ablativeaśiṣṭāyāḥ aśiṣṭābhyām aśiṣṭābhyaḥ
Genitiveaśiṣṭāyāḥ aśiṣṭayoḥ aśiṣṭānām
Locativeaśiṣṭāyām aśiṣṭayoḥ aśiṣṭāsu

Adverb -aśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria