Declension table of aśeva

Deva

MasculineSingularDualPlural
Nominativeaśevaḥ aśevau aśevāḥ
Vocativeaśeva aśevau aśevāḥ
Accusativeaśevam aśevau aśevān
Instrumentalaśevena aśevābhyām aśevaiḥ aśevebhiḥ
Dativeaśevāya aśevābhyām aśevebhyaḥ
Ablativeaśevāt aśevābhyām aśevebhyaḥ
Genitiveaśevasya aśevayoḥ aśevānām
Locativeaśeve aśevayoḥ aśeveṣu

Compound aśeva -

Adverb -aśevam -aśevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria