Declension table of ?aśeṣitā

Deva

FeminineSingularDualPlural
Nominativeaśeṣitā aśeṣite aśeṣitāḥ
Vocativeaśeṣite aśeṣite aśeṣitāḥ
Accusativeaśeṣitām aśeṣite aśeṣitāḥ
Instrumentalaśeṣitayā aśeṣitābhyām aśeṣitābhiḥ
Dativeaśeṣitāyai aśeṣitābhyām aśeṣitābhyaḥ
Ablativeaśeṣitāyāḥ aśeṣitābhyām aśeṣitābhyaḥ
Genitiveaśeṣitāyāḥ aśeṣitayoḥ aśeṣitānām
Locativeaśeṣitāyām aśeṣitayoḥ aśeṣitāsu

Adverb -aśeṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria