Declension table of ?aśeṣita

Deva

NeuterSingularDualPlural
Nominativeaśeṣitam aśeṣite aśeṣitāni
Vocativeaśeṣita aśeṣite aśeṣitāni
Accusativeaśeṣitam aśeṣite aśeṣitāni
Instrumentalaśeṣitena aśeṣitābhyām aśeṣitaiḥ
Dativeaśeṣitāya aśeṣitābhyām aśeṣitebhyaḥ
Ablativeaśeṣitāt aśeṣitābhyām aśeṣitebhyaḥ
Genitiveaśeṣitasya aśeṣitayoḥ aśeṣitānām
Locativeaśeṣite aśeṣitayoḥ aśeṣiteṣu

Compound aśeṣita -

Adverb -aśeṣitam -aśeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria