Declension table of ?aśeṣita

Deva

MasculineSingularDualPlural
Nominativeaśeṣitaḥ aśeṣitau aśeṣitāḥ
Vocativeaśeṣita aśeṣitau aśeṣitāḥ
Accusativeaśeṣitam aśeṣitau aśeṣitān
Instrumentalaśeṣitena aśeṣitābhyām aśeṣitaiḥ aśeṣitebhiḥ
Dativeaśeṣitāya aśeṣitābhyām aśeṣitebhyaḥ
Ablativeaśeṣitāt aśeṣitābhyām aśeṣitebhyaḥ
Genitiveaśeṣitasya aśeṣitayoḥ aśeṣitānām
Locativeaśeṣite aśeṣitayoḥ aśeṣiteṣu

Compound aśeṣita -

Adverb -aśeṣitam -aśeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria