Declension table of ?aśeṣatā

Deva

FeminineSingularDualPlural
Nominativeaśeṣatā aśeṣate aśeṣatāḥ
Vocativeaśeṣate aśeṣate aśeṣatāḥ
Accusativeaśeṣatām aśeṣate aśeṣatāḥ
Instrumentalaśeṣatayā aśeṣatābhyām aśeṣatābhiḥ
Dativeaśeṣatāyai aśeṣatābhyām aśeṣatābhyaḥ
Ablativeaśeṣatāyāḥ aśeṣatābhyām aśeṣatābhyaḥ
Genitiveaśeṣatāyāḥ aśeṣatayoḥ aśeṣatānām
Locativeaśeṣatāyām aśeṣatayoḥ aśeṣatāsu

Adverb -aśeṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria