Declension table of ?aśeṣasāmrājya

Deva

MasculineSingularDualPlural
Nominativeaśeṣasāmrājyaḥ aśeṣasāmrājyau aśeṣasāmrājyāḥ
Vocativeaśeṣasāmrājya aśeṣasāmrājyau aśeṣasāmrājyāḥ
Accusativeaśeṣasāmrājyam aśeṣasāmrājyau aśeṣasāmrājyān
Instrumentalaśeṣasāmrājyena aśeṣasāmrājyābhyām aśeṣasāmrājyaiḥ aśeṣasāmrājyebhiḥ
Dativeaśeṣasāmrājyāya aśeṣasāmrājyābhyām aśeṣasāmrājyebhyaḥ
Ablativeaśeṣasāmrājyāt aśeṣasāmrājyābhyām aśeṣasāmrājyebhyaḥ
Genitiveaśeṣasāmrājyasya aśeṣasāmrājyayoḥ aśeṣasāmrājyānām
Locativeaśeṣasāmrājye aśeṣasāmrājyayoḥ aśeṣasāmrājyeṣu

Compound aśeṣasāmrājya -

Adverb -aśeṣasāmrājyam -aśeṣasāmrājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria